Saturday, March 18, 2023
Home Tags Vajrsuchi hind

Tag: vajrsuchi hind

वज्रसूची

वज्रसूची 'फलान्यथौदुंबरवृक्षजातेः मूलाग्रमध्यानि भवानि वापि। वर्णाकृतिः स्पर्शरसैस्समानि तथैकतो जातिरिति चिंत्या ॥१॥ तस्मान् गोऽश्ववत्कश्चित् जातिभेदोऽस्ति देहिनाम् । कार्यभेदनिमित्तेन संकेतः कृत्रिमः कृतः ॥ २ ॥' (भविष्य पुराण, अ. ४०) बौद्ध धर्म के...

Recent Posts

Popular Posts

Ne majhsi ne poem hindi and english translation

Ne Majhsi Ne Poem’s Hindi and English translation

ने मजसी ने परत मातृभूमीला । सागरा, प्राण तळमळला भूमातेच्या चरणतला तुज धूतां । मीं नित्य पाहिला होता मज वदलासी अन्य देशिं चल जाऊ । सृष्टिची...