वज्रसूची
'फलान्यथौदुंबरवृक्षजातेः मूलाग्रमध्यानि भवानि वापि।
वर्णाकृतिः स्पर्शरसैस्समानि तथैकतो जातिरिति चिंत्या ॥१॥
तस्मान् गोऽश्ववत्कश्चित् जातिभेदोऽस्ति देहिनाम् ।
कार्यभेदनिमित्तेन संकेतः कृत्रिमः कृतः ॥ २ ॥'
(भविष्य पुराण, अ. ४०)
बौद्ध धर्म के...